Sanskrit tools

Sanskrit declension


Declension of कृतस्थला kṛtasthalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्थला kṛtasthalā
कृतस्थले kṛtasthale
कृतस्थलाः kṛtasthalāḥ
Vocative कृतस्थले kṛtasthale
कृतस्थले kṛtasthale
कृतस्थलाः kṛtasthalāḥ
Accusative कृतस्थलाम् kṛtasthalām
कृतस्थले kṛtasthale
कृतस्थलाः kṛtasthalāḥ
Instrumental कृतस्थलया kṛtasthalayā
कृतस्थलाभ्याम् kṛtasthalābhyām
कृतस्थलाभिः kṛtasthalābhiḥ
Dative कृतस्थलायै kṛtasthalāyai
कृतस्थलाभ्याम् kṛtasthalābhyām
कृतस्थलाभ्यः kṛtasthalābhyaḥ
Ablative कृतस्थलायाः kṛtasthalāyāḥ
कृतस्थलाभ्याम् kṛtasthalābhyām
कृतस्थलाभ्यः kṛtasthalābhyaḥ
Genitive कृतस्थलायाः kṛtasthalāyāḥ
कृतस्थलयोः kṛtasthalayoḥ
कृतस्थलानाम् kṛtasthalānām
Locative कृतस्थलायाम् kṛtasthalāyām
कृतस्थलयोः kṛtasthalayoḥ
कृतस्थलासु kṛtasthalāsu