| Singular | Dual | Plural |
Nominative |
कृतस्थला
kṛtasthalā
|
कृतस्थले
kṛtasthale
|
कृतस्थलाः
kṛtasthalāḥ
|
Vocative |
कृतस्थले
kṛtasthale
|
कृतस्थले
kṛtasthale
|
कृतस्थलाः
kṛtasthalāḥ
|
Accusative |
कृतस्थलाम्
kṛtasthalām
|
कृतस्थले
kṛtasthale
|
कृतस्थलाः
kṛtasthalāḥ
|
Instrumental |
कृतस्थलया
kṛtasthalayā
|
कृतस्थलाभ्याम्
kṛtasthalābhyām
|
कृतस्थलाभिः
kṛtasthalābhiḥ
|
Dative |
कृतस्थलायै
kṛtasthalāyai
|
कृतस्थलाभ्याम्
kṛtasthalābhyām
|
कृतस्थलाभ्यः
kṛtasthalābhyaḥ
|
Ablative |
कृतस्थलायाः
kṛtasthalāyāḥ
|
कृतस्थलाभ्याम्
kṛtasthalābhyām
|
कृतस्थलाभ्यः
kṛtasthalābhyaḥ
|
Genitive |
कृतस्थलायाः
kṛtasthalāyāḥ
|
कृतस्थलयोः
kṛtasthalayoḥ
|
कृतस्थलानाम्
kṛtasthalānām
|
Locative |
कृतस्थलायाम्
kṛtasthalāyām
|
कृतस्थलयोः
kṛtasthalayoḥ
|
कृतस्थलासु
kṛtasthalāsu
|