| Singular | Dual | Plural |
Nominative |
कृतस्थितिः
kṛtasthitiḥ
|
कृतस्थिती
kṛtasthitī
|
कृतस्थितयः
kṛtasthitayaḥ
|
Vocative |
कृतस्थिते
kṛtasthite
|
कृतस्थिती
kṛtasthitī
|
कृतस्थितयः
kṛtasthitayaḥ
|
Accusative |
कृतस्थितिम्
kṛtasthitim
|
कृतस्थिती
kṛtasthitī
|
कृतस्थितीन्
kṛtasthitīn
|
Instrumental |
कृतस्थितिना
kṛtasthitinā
|
कृतस्थितिभ्याम्
kṛtasthitibhyām
|
कृतस्थितिभिः
kṛtasthitibhiḥ
|
Dative |
कृतस्थितये
kṛtasthitaye
|
कृतस्थितिभ्याम्
kṛtasthitibhyām
|
कृतस्थितिभ्यः
kṛtasthitibhyaḥ
|
Ablative |
कृतस्थितेः
kṛtasthiteḥ
|
कृतस्थितिभ्याम्
kṛtasthitibhyām
|
कृतस्थितिभ्यः
kṛtasthitibhyaḥ
|
Genitive |
कृतस्थितेः
kṛtasthiteḥ
|
कृतस्थित्योः
kṛtasthityoḥ
|
कृतस्थितीनाम्
kṛtasthitīnām
|
Locative |
कृतस्थितौ
kṛtasthitau
|
कृतस्थित्योः
kṛtasthityoḥ
|
कृतस्थितिषु
kṛtasthitiṣu
|