Sanskrit tools

Sanskrit declension


Declension of कृतस्थिति kṛtasthiti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्थितिः kṛtasthitiḥ
कृतस्थिती kṛtasthitī
कृतस्थितयः kṛtasthitayaḥ
Vocative कृतस्थिते kṛtasthite
कृतस्थिती kṛtasthitī
कृतस्थितयः kṛtasthitayaḥ
Accusative कृतस्थितिम् kṛtasthitim
कृतस्थिती kṛtasthitī
कृतस्थितीन् kṛtasthitīn
Instrumental कृतस्थितिना kṛtasthitinā
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभिः kṛtasthitibhiḥ
Dative कृतस्थितये kṛtasthitaye
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Ablative कृतस्थितेः kṛtasthiteḥ
कृतस्थितिभ्याम् kṛtasthitibhyām
कृतस्थितिभ्यः kṛtasthitibhyaḥ
Genitive कृतस्थितेः kṛtasthiteḥ
कृतस्थित्योः kṛtasthityoḥ
कृतस्थितीनाम् kṛtasthitīnām
Locative कृतस्थितौ kṛtasthitau
कृतस्थित्योः kṛtasthityoḥ
कृतस्थितिषु kṛtasthitiṣu