Sanskrit tools

Sanskrit declension


Declension of कृतस्वस्त्ययन kṛtasvastyayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्वस्त्ययनम् kṛtasvastyayanam
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनानि kṛtasvastyayanāni
Vocative कृतस्वस्त्ययन kṛtasvastyayana
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनानि kṛtasvastyayanāni
Accusative कृतस्वस्त्ययनम् kṛtasvastyayanam
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनानि kṛtasvastyayanāni
Instrumental कृतस्वस्त्ययनेन kṛtasvastyayanena
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनैः kṛtasvastyayanaiḥ
Dative कृतस्वस्त्ययनाय kṛtasvastyayanāya
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनेभ्यः kṛtasvastyayanebhyaḥ
Ablative कृतस्वस्त्ययनात् kṛtasvastyayanāt
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनेभ्यः kṛtasvastyayanebhyaḥ
Genitive कृतस्वस्त्ययनस्य kṛtasvastyayanasya
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनानाम् kṛtasvastyayanānām
Locative कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनेषु kṛtasvastyayaneṣu