Sanskrit tools

Sanskrit declension


Declension of कृतस्वेच्छाहार kṛtasvecchāhāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्वेच्छाहारम् kṛtasvecchāhāram
कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहाराणि kṛtasvecchāhārāṇi
Vocative कृतस्वेच्छाहार kṛtasvecchāhāra
कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहाराणि kṛtasvecchāhārāṇi
Accusative कृतस्वेच्छाहारम् kṛtasvecchāhāram
कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहाराणि kṛtasvecchāhārāṇi
Instrumental कृतस्वेच्छाहारेण kṛtasvecchāhāreṇa
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहारैः kṛtasvecchāhāraiḥ
Dative कृतस्वेच्छाहाराय kṛtasvecchāhārāya
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहारेभ्यः kṛtasvecchāhārebhyaḥ
Ablative कृतस्वेच्छाहारात् kṛtasvecchāhārāt
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहारेभ्यः kṛtasvecchāhārebhyaḥ
Genitive कृतस्वेच्छाहारस्य kṛtasvecchāhārasya
कृतस्वेच्छाहारयोः kṛtasvecchāhārayoḥ
कृतस्वेच्छाहाराणाम् kṛtasvecchāhārāṇām
Locative कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहारयोः kṛtasvecchāhārayoḥ
कृतस्वेच्छाहारेषु kṛtasvecchāhāreṣu