| Singular | Dual | Plural |
Nominative |
कृतस्वेच्छाहारम्
kṛtasvecchāhāram
|
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहाराणि
kṛtasvecchāhārāṇi
|
Vocative |
कृतस्वेच्छाहार
kṛtasvecchāhāra
|
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहाराणि
kṛtasvecchāhārāṇi
|
Accusative |
कृतस्वेच्छाहारम्
kṛtasvecchāhāram
|
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहाराणि
kṛtasvecchāhārāṇi
|
Instrumental |
कृतस्वेच्छाहारेण
kṛtasvecchāhāreṇa
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहारैः
kṛtasvecchāhāraiḥ
|
Dative |
कृतस्वेच्छाहाराय
kṛtasvecchāhārāya
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहारेभ्यः
kṛtasvecchāhārebhyaḥ
|
Ablative |
कृतस्वेच्छाहारात्
kṛtasvecchāhārāt
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहारेभ्यः
kṛtasvecchāhārebhyaḥ
|
Genitive |
कृतस्वेच्छाहारस्य
kṛtasvecchāhārasya
|
कृतस्वेच्छाहारयोः
kṛtasvecchāhārayoḥ
|
कृतस्वेच्छाहाराणाम्
kṛtasvecchāhārāṇām
|
Locative |
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहारयोः
kṛtasvecchāhārayoḥ
|
कृतस्वेच्छाहारेषु
kṛtasvecchāhāreṣu
|