Sanskrit tools

Sanskrit declension


Declension of कृतहस्ता kṛtahastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतहस्ता kṛtahastā
कृतहस्ते kṛtahaste
कृतहस्ताः kṛtahastāḥ
Vocative कृतहस्ते kṛtahaste
कृतहस्ते kṛtahaste
कृतहस्ताः kṛtahastāḥ
Accusative कृतहस्ताम् kṛtahastām
कृतहस्ते kṛtahaste
कृतहस्ताः kṛtahastāḥ
Instrumental कृतहस्तया kṛtahastayā
कृतहस्ताभ्याम् kṛtahastābhyām
कृतहस्ताभिः kṛtahastābhiḥ
Dative कृतहस्तायै kṛtahastāyai
कृतहस्ताभ्याम् kṛtahastābhyām
कृतहस्ताभ्यः kṛtahastābhyaḥ
Ablative कृतहस्तायाः kṛtahastāyāḥ
कृतहस्ताभ्याम् kṛtahastābhyām
कृतहस्ताभ्यः kṛtahastābhyaḥ
Genitive कृतहस्तायाः kṛtahastāyāḥ
कृतहस्तयोः kṛtahastayoḥ
कृतहस्तानाम् kṛtahastānām
Locative कृतहस्तायाम् kṛtahastāyām
कृतहस्तयोः kṛtahastayoḥ
कृतहस्तासु kṛtahastāsu