| Singular | Dual | Plural |
Nominative |
कृतहस्ता
kṛtahastā
|
कृतहस्ते
kṛtahaste
|
कृतहस्ताः
kṛtahastāḥ
|
Vocative |
कृतहस्ते
kṛtahaste
|
कृतहस्ते
kṛtahaste
|
कृतहस्ताः
kṛtahastāḥ
|
Accusative |
कृतहस्ताम्
kṛtahastām
|
कृतहस्ते
kṛtahaste
|
कृतहस्ताः
kṛtahastāḥ
|
Instrumental |
कृतहस्तया
kṛtahastayā
|
कृतहस्ताभ्याम्
kṛtahastābhyām
|
कृतहस्ताभिः
kṛtahastābhiḥ
|
Dative |
कृतहस्तायै
kṛtahastāyai
|
कृतहस्ताभ्याम्
kṛtahastābhyām
|
कृतहस्ताभ्यः
kṛtahastābhyaḥ
|
Ablative |
कृतहस्तायाः
kṛtahastāyāḥ
|
कृतहस्ताभ्याम्
kṛtahastābhyām
|
कृतहस्ताभ्यः
kṛtahastābhyaḥ
|
Genitive |
कृतहस्तायाः
kṛtahastāyāḥ
|
कृतहस्तयोः
kṛtahastayoḥ
|
कृतहस्तानाम्
kṛtahastānām
|
Locative |
कृतहस्तायाम्
kṛtahastāyām
|
कृतहस्तयोः
kṛtahastayoḥ
|
कृतहस्तासु
kṛtahastāsu
|