Sanskrit tools

Sanskrit declension


Declension of कृताकृत kṛtākṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृताकृतम् kṛtākṛtam
कृताकृते kṛtākṛte
कृताकृतानि kṛtākṛtāni
Vocative कृताकृत kṛtākṛta
कृताकृते kṛtākṛte
कृताकृतानि kṛtākṛtāni
Accusative कृताकृतम् kṛtākṛtam
कृताकृते kṛtākṛte
कृताकृतानि kṛtākṛtāni
Instrumental कृताकृतेन kṛtākṛtena
कृताकृताभ्याम् kṛtākṛtābhyām
कृताकृतैः kṛtākṛtaiḥ
Dative कृताकृताय kṛtākṛtāya
कृताकृताभ्याम् kṛtākṛtābhyām
कृताकृतेभ्यः kṛtākṛtebhyaḥ
Ablative कृताकृतात् kṛtākṛtāt
कृताकृताभ्याम् kṛtākṛtābhyām
कृताकृतेभ्यः kṛtākṛtebhyaḥ
Genitive कृताकृतस्य kṛtākṛtasya
कृताकृतयोः kṛtākṛtayoḥ
कृताकृतानाम् kṛtākṛtānām
Locative कृताकृते kṛtākṛte
कृताकृतयोः kṛtākṛtayoḥ
कृताकृतेषु kṛtākṛteṣu