| Singular | Dual | Plural |
Nominative |
कृताकृत्यसमः
kṛtākṛtyasamaḥ
|
कृताकृत्यसमौ
kṛtākṛtyasamau
|
कृताकृत्यसमाः
kṛtākṛtyasamāḥ
|
Vocative |
कृताकृत्यसम
kṛtākṛtyasama
|
कृताकृत्यसमौ
kṛtākṛtyasamau
|
कृताकृत्यसमाः
kṛtākṛtyasamāḥ
|
Accusative |
कृताकृत्यसमम्
kṛtākṛtyasamam
|
कृताकृत्यसमौ
kṛtākṛtyasamau
|
कृताकृत्यसमान्
kṛtākṛtyasamān
|
Instrumental |
कृताकृत्यसमेन
kṛtākṛtyasamena
|
कृताकृत्यसमाभ्याम्
kṛtākṛtyasamābhyām
|
कृताकृत्यसमैः
kṛtākṛtyasamaiḥ
|
Dative |
कृताकृत्यसमाय
kṛtākṛtyasamāya
|
कृताकृत्यसमाभ्याम्
kṛtākṛtyasamābhyām
|
कृताकृत्यसमेभ्यः
kṛtākṛtyasamebhyaḥ
|
Ablative |
कृताकृत्यसमात्
kṛtākṛtyasamāt
|
कृताकृत्यसमाभ्याम्
kṛtākṛtyasamābhyām
|
कृताकृत्यसमेभ्यः
kṛtākṛtyasamebhyaḥ
|
Genitive |
कृताकृत्यसमस्य
kṛtākṛtyasamasya
|
कृताकृत्यसमयोः
kṛtākṛtyasamayoḥ
|
कृताकृत्यसमानाम्
kṛtākṛtyasamānām
|
Locative |
कृताकृत्यसमे
kṛtākṛtyasame
|
कृताकृत्यसमयोः
kṛtākṛtyasamayoḥ
|
कृताकृत्यसमेषु
kṛtākṛtyasameṣu
|