Sanskrit tools

Sanskrit declension


Declension of कृताकृत्यसम kṛtākṛtyasama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृताकृत्यसमः kṛtākṛtyasamaḥ
कृताकृत्यसमौ kṛtākṛtyasamau
कृताकृत्यसमाः kṛtākṛtyasamāḥ
Vocative कृताकृत्यसम kṛtākṛtyasama
कृताकृत्यसमौ kṛtākṛtyasamau
कृताकृत्यसमाः kṛtākṛtyasamāḥ
Accusative कृताकृत्यसमम् kṛtākṛtyasamam
कृताकृत्यसमौ kṛtākṛtyasamau
कृताकृत्यसमान् kṛtākṛtyasamān
Instrumental कृताकृत्यसमेन kṛtākṛtyasamena
कृताकृत्यसमाभ्याम् kṛtākṛtyasamābhyām
कृताकृत्यसमैः kṛtākṛtyasamaiḥ
Dative कृताकृत्यसमाय kṛtākṛtyasamāya
कृताकृत्यसमाभ्याम् kṛtākṛtyasamābhyām
कृताकृत्यसमेभ्यः kṛtākṛtyasamebhyaḥ
Ablative कृताकृत्यसमात् kṛtākṛtyasamāt
कृताकृत्यसमाभ्याम् kṛtākṛtyasamābhyām
कृताकृत्यसमेभ्यः kṛtākṛtyasamebhyaḥ
Genitive कृताकृत्यसमस्य kṛtākṛtyasamasya
कृताकृत्यसमयोः kṛtākṛtyasamayoḥ
कृताकृत्यसमानाम् kṛtākṛtyasamānām
Locative कृताकृत्यसमे kṛtākṛtyasame
कृताकृत्यसमयोः kṛtākṛtyasamayoḥ
कृताकृत्यसमेषु kṛtākṛtyasameṣu