Sanskrit tools

Sanskrit declension


Declension of कृतागम kṛtāgama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतागमम् kṛtāgamam
कृतागमे kṛtāgame
कृतागमानि kṛtāgamāni
Vocative कृतागम kṛtāgama
कृतागमे kṛtāgame
कृतागमानि kṛtāgamāni
Accusative कृतागमम् kṛtāgamam
कृतागमे kṛtāgame
कृतागमानि kṛtāgamāni
Instrumental कृतागमेन kṛtāgamena
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमैः kṛtāgamaiḥ
Dative कृतागमाय kṛtāgamāya
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमेभ्यः kṛtāgamebhyaḥ
Ablative कृतागमात् kṛtāgamāt
कृतागमाभ्याम् kṛtāgamābhyām
कृतागमेभ्यः kṛtāgamebhyaḥ
Genitive कृतागमस्य kṛtāgamasya
कृतागमयोः kṛtāgamayoḥ
कृतागमानाम् kṛtāgamānām
Locative कृतागमे kṛtāgame
कृतागमयोः kṛtāgamayoḥ
कृतागमेषु kṛtāgameṣu