Sanskrit tools

Sanskrit declension


Declension of कृशनावत् kṛśanāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative कृशनावत् kṛśanāvat
कृशनावती kṛśanāvatī
कृशनावन्ति kṛśanāvanti
Vocative कृशनावत् kṛśanāvat
कृशनावती kṛśanāvatī
कृशनावन्ति kṛśanāvanti
Accusative कृशनावत् kṛśanāvat
कृशनावती kṛśanāvatī
कृशनावन्ति kṛśanāvanti
Instrumental कृशनावता kṛśanāvatā
कृशनावद्भ्याम् kṛśanāvadbhyām
कृशनावद्भिः kṛśanāvadbhiḥ
Dative कृशनावते kṛśanāvate
कृशनावद्भ्याम् kṛśanāvadbhyām
कृशनावद्भ्यः kṛśanāvadbhyaḥ
Ablative कृशनावतः kṛśanāvataḥ
कृशनावद्भ्याम् kṛśanāvadbhyām
कृशनावद्भ्यः kṛśanāvadbhyaḥ
Genitive कृशनावतः kṛśanāvataḥ
कृशनावतोः kṛśanāvatoḥ
कृशनावताम् kṛśanāvatām
Locative कृशनावति kṛśanāvati
कृशनावतोः kṛśanāvatoḥ
कृशनावत्सु kṛśanāvatsu