Sanskrit tools

Sanskrit declension


Declension of कृशला kṛśalā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशला kṛśalā
कृशले kṛśale
कृशलाः kṛśalāḥ
Vocative कृशले kṛśale
कृशले kṛśale
कृशलाः kṛśalāḥ
Accusative कृशलाम् kṛśalām
कृशले kṛśale
कृशलाः kṛśalāḥ
Instrumental कृशलया kṛśalayā
कृशलाभ्याम् kṛśalābhyām
कृशलाभिः kṛśalābhiḥ
Dative कृशलायै kṛśalāyai
कृशलाभ्याम् kṛśalābhyām
कृशलाभ्यः kṛśalābhyaḥ
Ablative कृशलायाः kṛśalāyāḥ
कृशलाभ्याम् kṛśalābhyām
कृशलाभ्यः kṛśalābhyaḥ
Genitive कृशलायाः kṛśalāyāḥ
कृशलयोः kṛśalayoḥ
कृशलानाम् kṛśalānām
Locative कृशलायाम् kṛśalāyām
कृशलयोः kṛśalayoḥ
कृशलासु kṛśalāsu