Singular | Dual | Plural | |
Nominative |
कृशला
kṛśalā |
कृशले
kṛśale |
कृशलाः
kṛśalāḥ |
Vocative |
कृशले
kṛśale |
कृशले
kṛśale |
कृशलाः
kṛśalāḥ |
Accusative |
कृशलाम्
kṛśalām |
कृशले
kṛśale |
कृशलाः
kṛśalāḥ |
Instrumental |
कृशलया
kṛśalayā |
कृशलाभ्याम्
kṛśalābhyām |
कृशलाभिः
kṛśalābhiḥ |
Dative |
कृशलायै
kṛśalāyai |
कृशलाभ्याम्
kṛśalābhyām |
कृशलाभ्यः
kṛśalābhyaḥ |
Ablative |
कृशलायाः
kṛśalāyāḥ |
कृशलाभ्याम्
kṛśalābhyām |
कृशलाभ्यः
kṛśalābhyaḥ |
Genitive |
कृशलायाः
kṛśalāyāḥ |
कृशलयोः
kṛśalayoḥ |
कृशलानाम्
kṛśalānām |
Locative |
कृशलायाम्
kṛśalāyām |
कृशलयोः
kṛśalayoḥ |
कृशलासु
kṛśalāsu |