Singular | Dual | Plural | |
Nominative |
कृशानुरेताः
kṛśānuretāḥ |
कृशानुरेतसौ
kṛśānuretasau |
कृशानुरेतसः
kṛśānuretasaḥ |
Vocative |
कृशानुरेतः
kṛśānuretaḥ |
कृशानुरेतसौ
kṛśānuretasau |
कृशानुरेतसः
kṛśānuretasaḥ |
Accusative |
कृशानुरेतसम्
kṛśānuretasam |
कृशानुरेतसौ
kṛśānuretasau |
कृशानुरेतसः
kṛśānuretasaḥ |
Instrumental |
कृशानुरेतसा
kṛśānuretasā |
कृशानुरेतोभ्याम्
kṛśānuretobhyām |
कृशानुरेतोभिः
kṛśānuretobhiḥ |
Dative |
कृशानुरेतसे
kṛśānuretase |
कृशानुरेतोभ्याम्
kṛśānuretobhyām |
कृशानुरेतोभ्यः
kṛśānuretobhyaḥ |
Ablative |
कृशानुरेतसः
kṛśānuretasaḥ |
कृशानुरेतोभ्याम्
kṛśānuretobhyām |
कृशानुरेतोभ्यः
kṛśānuretobhyaḥ |
Genitive |
कृशानुरेतसः
kṛśānuretasaḥ |
कृशानुरेतसोः
kṛśānuretasoḥ |
कृशानुरेतसाम्
kṛśānuretasām |
Locative |
कृशानुरेतसि
kṛśānuretasi |
कृशानुरेतसोः
kṛśānuretasoḥ |
कृशानुरेतःसु
kṛśānuretaḥsu कृशानुरेतस्सु kṛśānuretassu |