Singular | Dual | Plural | |
Nominative |
कृट्
kṛṭ |
कृषी
kṛṣī |
कृंषि
kṛṁṣi |
Vocative |
कृट्
kṛṭ |
कृषी
kṛṣī |
कृंषि
kṛṁṣi |
Accusative |
कृट्
kṛṭ |
कृषी
kṛṣī |
कृंषि
kṛṁṣi |
Instrumental |
कृषा
kṛṣā |
कृड्भ्याम्
kṛḍbhyām |
कृड्भिः
kṛḍbhiḥ |
Dative |
कृषे
kṛṣe |
कृड्भ्याम्
kṛḍbhyām |
कृड्भ्यः
kṛḍbhyaḥ |
Ablative |
कृषः
kṛṣaḥ |
कृड्भ्याम्
kṛḍbhyām |
कृड्भ्यः
kṛḍbhyaḥ |
Genitive |
कृषः
kṛṣaḥ |
कृषोः
kṛṣoḥ |
कृषाम्
kṛṣām |
Locative |
कृषि
kṛṣi |
कृषोः
kṛṣoḥ |
कृट्सु
kṛṭsu कृट्त्सु kṛṭtsu |