Sanskrit tools

Sanskrit declension


Declension of कृष kṛṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषः kṛṣaḥ
कृषौ kṛṣau
कृषाः kṛṣāḥ
Vocative कृष kṛṣa
कृषौ kṛṣau
कृषाः kṛṣāḥ
Accusative कृषम् kṛṣam
कृषौ kṛṣau
कृषान् kṛṣān
Instrumental कृषेण kṛṣeṇa
कृषाभ्याम् kṛṣābhyām
कृषैः kṛṣaiḥ
Dative कृषाय kṛṣāya
कृषाभ्याम् kṛṣābhyām
कृषेभ्यः kṛṣebhyaḥ
Ablative कृषात् kṛṣāt
कृषाभ्याम् kṛṣābhyām
कृषेभ्यः kṛṣebhyaḥ
Genitive कृषस्य kṛṣasya
कृषयोः kṛṣayoḥ
कृषाणाम् kṛṣāṇām
Locative कृषे kṛṣe
कृषयोः kṛṣayoḥ
कृषेषु kṛṣeṣu