Singular | Dual | Plural | |
Nominative |
कृषः
kṛṣaḥ |
कृषौ
kṛṣau |
कृषाः
kṛṣāḥ |
Vocative |
कृष
kṛṣa |
कृषौ
kṛṣau |
कृषाः
kṛṣāḥ |
Accusative |
कृषम्
kṛṣam |
कृषौ
kṛṣau |
कृषान्
kṛṣān |
Instrumental |
कृषेण
kṛṣeṇa |
कृषाभ्याम्
kṛṣābhyām |
कृषैः
kṛṣaiḥ |
Dative |
कृषाय
kṛṣāya |
कृषाभ्याम्
kṛṣābhyām |
कृषेभ्यः
kṛṣebhyaḥ |
Ablative |
कृषात्
kṛṣāt |
कृषाभ्याम्
kṛṣābhyām |
कृषेभ्यः
kṛṣebhyaḥ |
Genitive |
कृषस्य
kṛṣasya |
कृषयोः
kṛṣayoḥ |
कृषाणाम्
kṛṣāṇām |
Locative |
कृषे
kṛṣe |
कृषयोः
kṛṣayoḥ |
कृषेषु
kṛṣeṣu |