Singular | Dual | Plural | |
Nominative |
कृषाणा
kṛṣāṇā |
कृषाणे
kṛṣāṇe |
कृषाणाः
kṛṣāṇāḥ |
Vocative |
कृषाणे
kṛṣāṇe |
कृषाणे
kṛṣāṇe |
कृषाणाः
kṛṣāṇāḥ |
Accusative |
कृषाणाम्
kṛṣāṇām |
कृषाणे
kṛṣāṇe |
कृषाणाः
kṛṣāṇāḥ |
Instrumental |
कृषाणया
kṛṣāṇayā |
कृषाणाभ्याम्
kṛṣāṇābhyām |
कृषाणाभिः
kṛṣāṇābhiḥ |
Dative |
कृषाणायै
kṛṣāṇāyai |
कृषाणाभ्याम्
kṛṣāṇābhyām |
कृषाणाभ्यः
kṛṣāṇābhyaḥ |
Ablative |
कृषाणायाः
kṛṣāṇāyāḥ |
कृषाणाभ्याम्
kṛṣāṇābhyām |
कृषाणाभ्यः
kṛṣāṇābhyaḥ |
Genitive |
कृषाणायाः
kṛṣāṇāyāḥ |
कृषाणयोः
kṛṣāṇayoḥ |
कृषाणानाम्
kṛṣāṇānām |
Locative |
कृषाणायाम्
kṛṣāṇāyām |
कृषाणयोः
kṛṣāṇayoḥ |
कृषाणासु
kṛṣāṇāsu |