Sanskrit tools

Sanskrit declension


Declension of कृषाणा kṛṣāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषाणा kṛṣāṇā
कृषाणे kṛṣāṇe
कृषाणाः kṛṣāṇāḥ
Vocative कृषाणे kṛṣāṇe
कृषाणे kṛṣāṇe
कृषाणाः kṛṣāṇāḥ
Accusative कृषाणाम् kṛṣāṇām
कृषाणे kṛṣāṇe
कृषाणाः kṛṣāṇāḥ
Instrumental कृषाणया kṛṣāṇayā
कृषाणाभ्याम् kṛṣāṇābhyām
कृषाणाभिः kṛṣāṇābhiḥ
Dative कृषाणायै kṛṣāṇāyai
कृषाणाभ्याम् kṛṣāṇābhyām
कृषाणाभ्यः kṛṣāṇābhyaḥ
Ablative कृषाणायाः kṛṣāṇāyāḥ
कृषाणाभ्याम् kṛṣāṇābhyām
कृषाणाभ्यः kṛṣāṇābhyaḥ
Genitive कृषाणायाः kṛṣāṇāyāḥ
कृषाणयोः kṛṣāṇayoḥ
कृषाणानाम् kṛṣāṇānām
Locative कृषाणायाम् kṛṣāṇāyām
कृषाणयोः kṛṣāṇayoḥ
कृषाणासु kṛṣāṇāsu