Singular | Dual | Plural | |
Nominative |
कृषाणम्
kṛṣāṇam |
कृषाणे
kṛṣāṇe |
कृषाणानि
kṛṣāṇāni |
Vocative |
कृषाण
kṛṣāṇa |
कृषाणे
kṛṣāṇe |
कृषाणानि
kṛṣāṇāni |
Accusative |
कृषाणम्
kṛṣāṇam |
कृषाणे
kṛṣāṇe |
कृषाणानि
kṛṣāṇāni |
Instrumental |
कृषाणेन
kṛṣāṇena |
कृषाणाभ्याम्
kṛṣāṇābhyām |
कृषाणैः
kṛṣāṇaiḥ |
Dative |
कृषाणाय
kṛṣāṇāya |
कृषाणाभ्याम्
kṛṣāṇābhyām |
कृषाणेभ्यः
kṛṣāṇebhyaḥ |
Ablative |
कृषाणात्
kṛṣāṇāt |
कृषाणाभ्याम्
kṛṣāṇābhyām |
कृषाणेभ्यः
kṛṣāṇebhyaḥ |
Genitive |
कृषाणस्य
kṛṣāṇasya |
कृषाणयोः
kṛṣāṇayoḥ |
कृषाणानाम्
kṛṣāṇānām |
Locative |
कृषाणे
kṛṣāṇe |
कृषाणयोः
kṛṣāṇayoḥ |
कृषाणेषु
kṛṣāṇeṣu |