Sanskrit tools

Sanskrit declension


Declension of कृषाण kṛṣāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषाणः kṛṣāṇaḥ
कृषाणौ kṛṣāṇau
कृषाणाः kṛṣāṇāḥ
Vocative कृषाण kṛṣāṇa
कृषाणौ kṛṣāṇau
कृषाणाः kṛṣāṇāḥ
Accusative कृषाणम् kṛṣāṇam
कृषाणौ kṛṣāṇau
कृषाणान् kṛṣāṇān
Instrumental कृषाणेन kṛṣāṇena
कृषाणाभ्याम् kṛṣāṇābhyām
कृषाणैः kṛṣāṇaiḥ
Dative कृषाणाय kṛṣāṇāya
कृषाणाभ्याम् kṛṣāṇābhyām
कृषाणेभ्यः kṛṣāṇebhyaḥ
Ablative कृषाणात् kṛṣāṇāt
कृषाणाभ्याम् kṛṣāṇābhyām
कृषाणेभ्यः kṛṣāṇebhyaḥ
Genitive कृषाणस्य kṛṣāṇasya
कृषाणयोः kṛṣāṇayoḥ
कृषाणानाम् kṛṣāṇānām
Locative कृषाणे kṛṣāṇe
कृषाणयोः kṛṣāṇayoḥ
कृषाणेषु kṛṣāṇeṣu