Sanskrit tools

Sanskrit declension


Declension of कृषायु kṛṣāyu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषायुः kṛṣāyuḥ
कृषायू kṛṣāyū
कृषायवः kṛṣāyavaḥ
Vocative कृषायो kṛṣāyo
कृषायू kṛṣāyū
कृषायवः kṛṣāyavaḥ
Accusative कृषायुम् kṛṣāyum
कृषायू kṛṣāyū
कृषायूः kṛṣāyūḥ
Instrumental कृषाय्वा kṛṣāyvā
कृषायुभ्याम् kṛṣāyubhyām
कृषायुभिः kṛṣāyubhiḥ
Dative कृषायवे kṛṣāyave
कृषाय्वै kṛṣāyvai
कृषायुभ्याम् kṛṣāyubhyām
कृषायुभ्यः kṛṣāyubhyaḥ
Ablative कृषायोः kṛṣāyoḥ
कृषाय्वाः kṛṣāyvāḥ
कृषायुभ्याम् kṛṣāyubhyām
कृषायुभ्यः kṛṣāyubhyaḥ
Genitive कृषायोः kṛṣāyoḥ
कृषाय्वाः kṛṣāyvāḥ
कृषाय्वोः kṛṣāyvoḥ
कृषायूणाम् kṛṣāyūṇām
Locative कृषायौ kṛṣāyau
कृषाय्वाम् kṛṣāyvām
कृषाय्वोः kṛṣāyvoḥ
कृषायुषु kṛṣāyuṣu