Singular | Dual | Plural | |
Nominative |
कृषिकरः
kṛṣikaraḥ |
कृषिकरौ
kṛṣikarau |
कृषिकराः
kṛṣikarāḥ |
Vocative |
कृषिकर
kṛṣikara |
कृषिकरौ
kṛṣikarau |
कृषिकराः
kṛṣikarāḥ |
Accusative |
कृषिकरम्
kṛṣikaram |
कृषिकरौ
kṛṣikarau |
कृषिकरान्
kṛṣikarān |
Instrumental |
कृषिकरेण
kṛṣikareṇa |
कृषिकराभ्याम्
kṛṣikarābhyām |
कृषिकरैः
kṛṣikaraiḥ |
Dative |
कृषिकराय
kṛṣikarāya |
कृषिकराभ्याम्
kṛṣikarābhyām |
कृषिकरेभ्यः
kṛṣikarebhyaḥ |
Ablative |
कृषिकरात्
kṛṣikarāt |
कृषिकराभ्याम्
kṛṣikarābhyām |
कृषिकरेभ्यः
kṛṣikarebhyaḥ |
Genitive |
कृषिकरस्य
kṛṣikarasya |
कृषिकरयोः
kṛṣikarayoḥ |
कृषिकराणाम्
kṛṣikarāṇām |
Locative |
कृषिकरे
kṛṣikare |
कृषिकरयोः
kṛṣikarayoḥ |
कृषिकरेषु
kṛṣikareṣu |