Sanskrit tools

Sanskrit declension


Declension of कृषिजीविन् kṛṣijīvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृषिजीवी kṛṣijīvī
कृषिजीविनौ kṛṣijīvinau
कृषिजीविनः kṛṣijīvinaḥ
Vocative कृषिजीविन् kṛṣijīvin
कृषिजीविनौ kṛṣijīvinau
कृषिजीविनः kṛṣijīvinaḥ
Accusative कृषिजीविनम् kṛṣijīvinam
कृषिजीविनौ kṛṣijīvinau
कृषिजीविनः kṛṣijīvinaḥ
Instrumental कृषिजीविना kṛṣijīvinā
कृषिजीविभ्याम् kṛṣijīvibhyām
कृषिजीविभिः kṛṣijīvibhiḥ
Dative कृषिजीविने kṛṣijīvine
कृषिजीविभ्याम् kṛṣijīvibhyām
कृषिजीविभ्यः kṛṣijīvibhyaḥ
Ablative कृषिजीविनः kṛṣijīvinaḥ
कृषिजीविभ्याम् kṛṣijīvibhyām
कृषिजीविभ्यः kṛṣijīvibhyaḥ
Genitive कृषिजीविनः kṛṣijīvinaḥ
कृषिजीविनोः kṛṣijīvinoḥ
कृषिजीविनाम् kṛṣijīvinām
Locative कृषिजीविनि kṛṣijīvini
कृषिजीविनोः kṛṣijīvinoḥ
कृषिजीविषु kṛṣijīviṣu