Sanskrit tools

Sanskrit declension


Declension of कृषितन्त्र kṛṣitantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषितन्त्रम् kṛṣitantram
कृषितन्त्रे kṛṣitantre
कृषितन्त्राणि kṛṣitantrāṇi
Vocative कृषितन्त्र kṛṣitantra
कृषितन्त्रे kṛṣitantre
कृषितन्त्राणि kṛṣitantrāṇi
Accusative कृषितन्त्रम् kṛṣitantram
कृषितन्त्रे kṛṣitantre
कृषितन्त्राणि kṛṣitantrāṇi
Instrumental कृषितन्त्रेण kṛṣitantreṇa
कृषितन्त्राभ्याम् kṛṣitantrābhyām
कृषितन्त्रैः kṛṣitantraiḥ
Dative कृषितन्त्राय kṛṣitantrāya
कृषितन्त्राभ्याम् kṛṣitantrābhyām
कृषितन्त्रेभ्यः kṛṣitantrebhyaḥ
Ablative कृषितन्त्रात् kṛṣitantrāt
कृषितन्त्राभ्याम् kṛṣitantrābhyām
कृषितन्त्रेभ्यः kṛṣitantrebhyaḥ
Genitive कृषितन्त्रस्य kṛṣitantrasya
कृषितन्त्रयोः kṛṣitantrayoḥ
कृषितन्त्राणाम् kṛṣitantrāṇām
Locative कृषितन्त्रे kṛṣitantre
कृषितन्त्रयोः kṛṣitantrayoḥ
कृषितन्त्रेषु kṛṣitantreṣu