Sanskrit tools

Sanskrit declension


Declension of कृषिद्विष्ट kṛṣidviṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिद्विष्टः kṛṣidviṣṭaḥ
कृषिद्विष्टौ kṛṣidviṣṭau
कृषिद्विष्टाः kṛṣidviṣṭāḥ
Vocative कृषिद्विष्ट kṛṣidviṣṭa
कृषिद्विष्टौ kṛṣidviṣṭau
कृषिद्विष्टाः kṛṣidviṣṭāḥ
Accusative कृषिद्विष्टम् kṛṣidviṣṭam
कृषिद्विष्टौ kṛṣidviṣṭau
कृषिद्विष्टान् kṛṣidviṣṭān
Instrumental कृषिद्विष्टेन kṛṣidviṣṭena
कृषिद्विष्टाभ्याम् kṛṣidviṣṭābhyām
कृषिद्विष्टैः kṛṣidviṣṭaiḥ
Dative कृषिद्विष्टाय kṛṣidviṣṭāya
कृषिद्विष्टाभ्याम् kṛṣidviṣṭābhyām
कृषिद्विष्टेभ्यः kṛṣidviṣṭebhyaḥ
Ablative कृषिद्विष्टात् kṛṣidviṣṭāt
कृषिद्विष्टाभ्याम् kṛṣidviṣṭābhyām
कृषिद्विष्टेभ्यः kṛṣidviṣṭebhyaḥ
Genitive कृषिद्विष्टस्य kṛṣidviṣṭasya
कृषिद्विष्टयोः kṛṣidviṣṭayoḥ
कृषिद्विष्टानाम् kṛṣidviṣṭānām
Locative कृषिद्विष्टे kṛṣidviṣṭe
कृषिद्विष्टयोः kṛṣidviṣṭayoḥ
कृषिद्विष्टेषु kṛṣidviṣṭeṣu