Sanskrit tools

Sanskrit declension


Declension of कृषिसंशिता kṛṣisaṁśitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिसंशिता kṛṣisaṁśitā
कृषिसंशिते kṛṣisaṁśite
कृषिसंशिताः kṛṣisaṁśitāḥ
Vocative कृषिसंशिते kṛṣisaṁśite
कृषिसंशिते kṛṣisaṁśite
कृषिसंशिताः kṛṣisaṁśitāḥ
Accusative कृषिसंशिताम् kṛṣisaṁśitām
कृषिसंशिते kṛṣisaṁśite
कृषिसंशिताः kṛṣisaṁśitāḥ
Instrumental कृषिसंशितया kṛṣisaṁśitayā
कृषिसंशिताभ्याम् kṛṣisaṁśitābhyām
कृषिसंशिताभिः kṛṣisaṁśitābhiḥ
Dative कृषिसंशितायै kṛṣisaṁśitāyai
कृषिसंशिताभ्याम् kṛṣisaṁśitābhyām
कृषिसंशिताभ्यः kṛṣisaṁśitābhyaḥ
Ablative कृषिसंशितायाः kṛṣisaṁśitāyāḥ
कृषिसंशिताभ्याम् kṛṣisaṁśitābhyām
कृषिसंशिताभ्यः kṛṣisaṁśitābhyaḥ
Genitive कृषिसंशितायाः kṛṣisaṁśitāyāḥ
कृषिसंशितयोः kṛṣisaṁśitayoḥ
कृषिसंशितानाम् kṛṣisaṁśitānām
Locative कृषिसंशितायाम् kṛṣisaṁśitāyām
कृषिसंशितयोः kṛṣisaṁśitayoḥ
कृषिसंशितासु kṛṣisaṁśitāsu