Sanskrit tools

Sanskrit declension


Declension of कृषिसंशित kṛṣisaṁśita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिसंशितम् kṛṣisaṁśitam
कृषिसंशिते kṛṣisaṁśite
कृषिसंशितानि kṛṣisaṁśitāni
Vocative कृषिसंशित kṛṣisaṁśita
कृषिसंशिते kṛṣisaṁśite
कृषिसंशितानि kṛṣisaṁśitāni
Accusative कृषिसंशितम् kṛṣisaṁśitam
कृषिसंशिते kṛṣisaṁśite
कृषिसंशितानि kṛṣisaṁśitāni
Instrumental कृषिसंशितेन kṛṣisaṁśitena
कृषिसंशिताभ्याम् kṛṣisaṁśitābhyām
कृषिसंशितैः kṛṣisaṁśitaiḥ
Dative कृषिसंशिताय kṛṣisaṁśitāya
कृषिसंशिताभ्याम् kṛṣisaṁśitābhyām
कृषिसंशितेभ्यः kṛṣisaṁśitebhyaḥ
Ablative कृषिसंशितात् kṛṣisaṁśitāt
कृषिसंशिताभ्याम् kṛṣisaṁśitābhyām
कृषिसंशितेभ्यः kṛṣisaṁśitebhyaḥ
Genitive कृषिसंशितस्य kṛṣisaṁśitasya
कृषिसंशितयोः kṛṣisaṁśitayoḥ
कृषिसंशितानाम् kṛṣisaṁśitānām
Locative कृषिसंशिते kṛṣisaṁśite
कृषिसंशितयोः kṛṣisaṁśitayoḥ
कृषिसंशितेषु kṛṣisaṁśiteṣu