Sanskrit tools

Sanskrit declension


Declension of कृषिसंग्रह kṛṣisaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृषिसंग्रहः kṛṣisaṁgrahaḥ
कृषिसंग्रहौ kṛṣisaṁgrahau
कृषिसंग्रहाः kṛṣisaṁgrahāḥ
Vocative कृषिसंग्रह kṛṣisaṁgraha
कृषिसंग्रहौ kṛṣisaṁgrahau
कृषिसंग्रहाः kṛṣisaṁgrahāḥ
Accusative कृषिसंग्रहम् kṛṣisaṁgraham
कृषिसंग्रहौ kṛṣisaṁgrahau
कृषिसंग्रहान् kṛṣisaṁgrahān
Instrumental कृषिसंग्रहेण kṛṣisaṁgraheṇa
कृषिसंग्रहाभ्याम् kṛṣisaṁgrahābhyām
कृषिसंग्रहैः kṛṣisaṁgrahaiḥ
Dative कृषिसंग्रहाय kṛṣisaṁgrahāya
कृषिसंग्रहाभ्याम् kṛṣisaṁgrahābhyām
कृषिसंग्रहेभ्यः kṛṣisaṁgrahebhyaḥ
Ablative कृषिसंग्रहात् kṛṣisaṁgrahāt
कृषिसंग्रहाभ्याम् kṛṣisaṁgrahābhyām
कृषिसंग्रहेभ्यः kṛṣisaṁgrahebhyaḥ
Genitive कृषिसंग्रहस्य kṛṣisaṁgrahasya
कृषिसंग्रहयोः kṛṣisaṁgrahayoḥ
कृषिसंग्रहाणाम् kṛṣisaṁgrahāṇām
Locative कृषिसंग्रहे kṛṣisaṁgrahe
कृषिसंग्रहयोः kṛṣisaṁgrahayoḥ
कृषिसंग्रहेषु kṛṣisaṁgraheṣu