Sanskrit tools

Sanskrit declension


Declension of कृष्टज kṛṣṭaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टजम् kṛṣṭajam
कृष्टजे kṛṣṭaje
कृष्टजानि kṛṣṭajāni
Vocative कृष्टज kṛṣṭaja
कृष्टजे kṛṣṭaje
कृष्टजानि kṛṣṭajāni
Accusative कृष्टजम् kṛṣṭajam
कृष्टजे kṛṣṭaje
कृष्टजानि kṛṣṭajāni
Instrumental कृष्टजेन kṛṣṭajena
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजैः kṛṣṭajaiḥ
Dative कृष्टजाय kṛṣṭajāya
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजेभ्यः kṛṣṭajebhyaḥ
Ablative कृष्टजात् kṛṣṭajāt
कृष्टजाभ्याम् kṛṣṭajābhyām
कृष्टजेभ्यः kṛṣṭajebhyaḥ
Genitive कृष्टजस्य kṛṣṭajasya
कृष्टजयोः kṛṣṭajayoḥ
कृष्टजानाम् kṛṣṭajānām
Locative कृष्टजे kṛṣṭaje
कृष्टजयोः kṛṣṭajayoḥ
कृष्टजेषु kṛṣṭajeṣu