Singular | Dual | Plural | |
Nominative |
कृष्टजम्
kṛṣṭajam |
कृष्टजे
kṛṣṭaje |
कृष्टजानि
kṛṣṭajāni |
Vocative |
कृष्टज
kṛṣṭaja |
कृष्टजे
kṛṣṭaje |
कृष्टजानि
kṛṣṭajāni |
Accusative |
कृष्टजम्
kṛṣṭajam |
कृष्टजे
kṛṣṭaje |
कृष्टजानि
kṛṣṭajāni |
Instrumental |
कृष्टजेन
kṛṣṭajena |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजैः
kṛṣṭajaiḥ |
Dative |
कृष्टजाय
kṛṣṭajāya |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजेभ्यः
kṛṣṭajebhyaḥ |
Ablative |
कृष्टजात्
kṛṣṭajāt |
कृष्टजाभ्याम्
kṛṣṭajābhyām |
कृष्टजेभ्यः
kṛṣṭajebhyaḥ |
Genitive |
कृष्टजस्य
kṛṣṭajasya |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजानाम्
kṛṣṭajānām |
Locative |
कृष्टजे
kṛṣṭaje |
कृष्टजयोः
kṛṣṭajayoḥ |
कृष्टजेषु
kṛṣṭajeṣu |