| Singular | Dual | Plural |
Nominative |
कृष्टपच्यः
kṛṣṭapacyaḥ
|
कृष्टपच्यौ
kṛṣṭapacyau
|
कृष्टपच्याः
kṛṣṭapacyāḥ
|
Vocative |
कृष्टपच्य
kṛṣṭapacya
|
कृष्टपच्यौ
kṛṣṭapacyau
|
कृष्टपच्याः
kṛṣṭapacyāḥ
|
Accusative |
कृष्टपच्यम्
kṛṣṭapacyam
|
कृष्टपच्यौ
kṛṣṭapacyau
|
कृष्टपच्यान्
kṛṣṭapacyān
|
Instrumental |
कृष्टपच्येन
kṛṣṭapacyena
|
कृष्टपच्याभ्याम्
kṛṣṭapacyābhyām
|
कृष्टपच्यैः
kṛṣṭapacyaiḥ
|
Dative |
कृष्टपच्याय
kṛṣṭapacyāya
|
कृष्टपच्याभ्याम्
kṛṣṭapacyābhyām
|
कृष्टपच्येभ्यः
kṛṣṭapacyebhyaḥ
|
Ablative |
कृष्टपच्यात्
kṛṣṭapacyāt
|
कृष्टपच्याभ्याम्
kṛṣṭapacyābhyām
|
कृष्टपच्येभ्यः
kṛṣṭapacyebhyaḥ
|
Genitive |
कृष्टपच्यस्य
kṛṣṭapacyasya
|
कृष्टपच्ययोः
kṛṣṭapacyayoḥ
|
कृष्टपच्यानाम्
kṛṣṭapacyānām
|
Locative |
कृष्टपच्ये
kṛṣṭapacye
|
कृष्टपच्ययोः
kṛṣṭapacyayoḥ
|
कृष्टपच्येषु
kṛṣṭapacyeṣu
|