| Singular | Dual | Plural |
Nominative |
कृष्टपाक्या
kṛṣṭapākyā
|
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्याः
kṛṣṭapākyāḥ
|
Vocative |
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्याः
kṛṣṭapākyāḥ
|
Accusative |
कृष्टपाक्याम्
kṛṣṭapākyām
|
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्याः
kṛṣṭapākyāḥ
|
Instrumental |
कृष्टपाक्यया
kṛṣṭapākyayā
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्याभिः
kṛṣṭapākyābhiḥ
|
Dative |
कृष्टपाक्यायै
kṛṣṭapākyāyai
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्याभ्यः
kṛṣṭapākyābhyaḥ
|
Ablative |
कृष्टपाक्यायाः
kṛṣṭapākyāyāḥ
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्याभ्यः
kṛṣṭapākyābhyaḥ
|
Genitive |
कृष्टपाक्यायाः
kṛṣṭapākyāyāḥ
|
कृष्टपाक्ययोः
kṛṣṭapākyayoḥ
|
कृष्टपाक्यानाम्
kṛṣṭapākyānām
|
Locative |
कृष्टपाक्यायाम्
kṛṣṭapākyāyām
|
कृष्टपाक्ययोः
kṛṣṭapākyayoḥ
|
कृष्टपाक्यासु
kṛṣṭapākyāsu
|