Sanskrit tools

Sanskrit declension


Declension of कृष्टपाक्या kṛṣṭapākyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टपाक्या kṛṣṭapākyā
कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्याः kṛṣṭapākyāḥ
Vocative कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्याः kṛṣṭapākyāḥ
Accusative कृष्टपाक्याम् kṛṣṭapākyām
कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्याः kṛṣṭapākyāḥ
Instrumental कृष्टपाक्यया kṛṣṭapākyayā
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्याभिः kṛṣṭapākyābhiḥ
Dative कृष्टपाक्यायै kṛṣṭapākyāyai
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्याभ्यः kṛṣṭapākyābhyaḥ
Ablative कृष्टपाक्यायाः kṛṣṭapākyāyāḥ
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्याभ्यः kṛṣṭapākyābhyaḥ
Genitive कृष्टपाक्यायाः kṛṣṭapākyāyāḥ
कृष्टपाक्ययोः kṛṣṭapākyayoḥ
कृष्टपाक्यानाम् kṛṣṭapākyānām
Locative कृष्टपाक्यायाम् kṛṣṭapākyāyām
कृष्टपाक्ययोः kṛṣṭapākyayoḥ
कृष्टपाक्यासु kṛṣṭapākyāsu