| Singular | Dual | Plural |
Nominative |
कृष्टपाक्यम्
kṛṣṭapākyam
|
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्यानि
kṛṣṭapākyāni
|
Vocative |
कृष्टपाक्य
kṛṣṭapākya
|
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्यानि
kṛṣṭapākyāni
|
Accusative |
कृष्टपाक्यम्
kṛṣṭapākyam
|
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्यानि
kṛṣṭapākyāni
|
Instrumental |
कृष्टपाक्येन
kṛṣṭapākyena
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्यैः
kṛṣṭapākyaiḥ
|
Dative |
कृष्टपाक्याय
kṛṣṭapākyāya
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्येभ्यः
kṛṣṭapākyebhyaḥ
|
Ablative |
कृष्टपाक्यात्
kṛṣṭapākyāt
|
कृष्टपाक्याभ्याम्
kṛṣṭapākyābhyām
|
कृष्टपाक्येभ्यः
kṛṣṭapākyebhyaḥ
|
Genitive |
कृष्टपाक्यस्य
kṛṣṭapākyasya
|
कृष्टपाक्ययोः
kṛṣṭapākyayoḥ
|
कृष्टपाक्यानाम्
kṛṣṭapākyānām
|
Locative |
कृष्टपाक्ये
kṛṣṭapākye
|
कृष्टपाक्ययोः
kṛṣṭapākyayoḥ
|
कृष्टपाक्येषु
kṛṣṭapākyeṣu
|