Sanskrit tools

Sanskrit declension


Declension of कृष्टपाक्य kṛṣṭapākya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टपाक्यम् kṛṣṭapākyam
कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्यानि kṛṣṭapākyāni
Vocative कृष्टपाक्य kṛṣṭapākya
कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्यानि kṛṣṭapākyāni
Accusative कृष्टपाक्यम् kṛṣṭapākyam
कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्यानि kṛṣṭapākyāni
Instrumental कृष्टपाक्येन kṛṣṭapākyena
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्यैः kṛṣṭapākyaiḥ
Dative कृष्टपाक्याय kṛṣṭapākyāya
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्येभ्यः kṛṣṭapākyebhyaḥ
Ablative कृष्टपाक्यात् kṛṣṭapākyāt
कृष्टपाक्याभ्याम् kṛṣṭapākyābhyām
कृष्टपाक्येभ्यः kṛṣṭapākyebhyaḥ
Genitive कृष्टपाक्यस्य kṛṣṭapākyasya
कृष्टपाक्ययोः kṛṣṭapākyayoḥ
कृष्टपाक्यानाम् kṛṣṭapākyānām
Locative कृष्टपाक्ये kṛṣṭapākye
कृष्टपाक्ययोः kṛṣṭapākyayoḥ
कृष्टपाक्येषु kṛṣṭapākyeṣu