Sanskrit tools

Sanskrit declension


Declension of कृष्टराधि kṛṣṭarādhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टराधिः kṛṣṭarādhiḥ
कृष्टराधी kṛṣṭarādhī
कृष्टराधयः kṛṣṭarādhayaḥ
Vocative कृष्टराधे kṛṣṭarādhe
कृष्टराधी kṛṣṭarādhī
कृष्टराधयः kṛṣṭarādhayaḥ
Accusative कृष्टराधिम् kṛṣṭarādhim
कृष्टराधी kṛṣṭarādhī
कृष्टराधीन् kṛṣṭarādhīn
Instrumental कृष्टराधिना kṛṣṭarādhinā
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभिः kṛṣṭarādhibhiḥ
Dative कृष्टराधये kṛṣṭarādhaye
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Ablative कृष्टराधेः kṛṣṭarādheḥ
कृष्टराधिभ्याम् kṛṣṭarādhibhyām
कृष्टराधिभ्यः kṛṣṭarādhibhyaḥ
Genitive कृष्टराधेः kṛṣṭarādheḥ
कृष्टराध्योः kṛṣṭarādhyoḥ
कृष्टराधीनाम् kṛṣṭarādhīnām
Locative कृष्टराधौ kṛṣṭarādhau
कृष्टराध्योः kṛṣṭarādhyoḥ
कृष्टराधिषु kṛṣṭarādhiṣu