| Singular | Dual | Plural |
Nominative |
कृष्टराधिः
kṛṣṭarādhiḥ
|
कृष्टराधी
kṛṣṭarādhī
|
कृष्टराधयः
kṛṣṭarādhayaḥ
|
Vocative |
कृष्टराधे
kṛṣṭarādhe
|
कृष्टराधी
kṛṣṭarādhī
|
कृष्टराधयः
kṛṣṭarādhayaḥ
|
Accusative |
कृष्टराधिम्
kṛṣṭarādhim
|
कृष्टराधी
kṛṣṭarādhī
|
कृष्टराधीन्
kṛṣṭarādhīn
|
Instrumental |
कृष्टराधिना
kṛṣṭarādhinā
|
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām
|
कृष्टराधिभिः
kṛṣṭarādhibhiḥ
|
Dative |
कृष्टराधये
kṛṣṭarādhaye
|
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām
|
कृष्टराधिभ्यः
kṛṣṭarādhibhyaḥ
|
Ablative |
कृष्टराधेः
kṛṣṭarādheḥ
|
कृष्टराधिभ्याम्
kṛṣṭarādhibhyām
|
कृष्टराधिभ्यः
kṛṣṭarādhibhyaḥ
|
Genitive |
कृष्टराधेः
kṛṣṭarādheḥ
|
कृष्टराध्योः
kṛṣṭarādhyoḥ
|
कृष्टराधीनाम्
kṛṣṭarādhīnām
|
Locative |
कृष्टराधौ
kṛṣṭarādhau
|
कृष्टराध्योः
kṛṣṭarādhyoḥ
|
कृष्टराधिषु
kṛṣṭarādhiṣu
|