Sanskrit tools

Sanskrit declension


Declension of कृष्टोप्त kṛṣṭopta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टोप्तः kṛṣṭoptaḥ
कृष्टोप्तौ kṛṣṭoptau
कृष्टोप्ताः kṛṣṭoptāḥ
Vocative कृष्टोप्त kṛṣṭopta
कृष्टोप्तौ kṛṣṭoptau
कृष्टोप्ताः kṛṣṭoptāḥ
Accusative कृष्टोप्तम् kṛṣṭoptam
कृष्टोप्तौ kṛṣṭoptau
कृष्टोप्तान् kṛṣṭoptān
Instrumental कृष्टोप्तेन kṛṣṭoptena
कृष्टोप्ताभ्याम् kṛṣṭoptābhyām
कृष्टोप्तैः kṛṣṭoptaiḥ
Dative कृष्टोप्ताय kṛṣṭoptāya
कृष्टोप्ताभ्याम् kṛṣṭoptābhyām
कृष्टोप्तेभ्यः kṛṣṭoptebhyaḥ
Ablative कृष्टोप्तात् kṛṣṭoptāt
कृष्टोप्ताभ्याम् kṛṣṭoptābhyām
कृष्टोप्तेभ्यः kṛṣṭoptebhyaḥ
Genitive कृष्टोप्तस्य kṛṣṭoptasya
कृष्टोप्तयोः kṛṣṭoptayoḥ
कृष्टोप्तानाम् kṛṣṭoptānām
Locative कृष्टोप्ते kṛṣṭopte
कृष्टोप्तयोः kṛṣṭoptayoḥ
कृष्टोप्तेषु kṛṣṭopteṣu