| Singular | Dual | Plural |
Nominative |
कृष्टोप्ता
kṛṣṭoptā
|
कृष्टोप्ते
kṛṣṭopte
|
कृष्टोप्ताः
kṛṣṭoptāḥ
|
Vocative |
कृष्टोप्ते
kṛṣṭopte
|
कृष्टोप्ते
kṛṣṭopte
|
कृष्टोप्ताः
kṛṣṭoptāḥ
|
Accusative |
कृष्टोप्ताम्
kṛṣṭoptām
|
कृष्टोप्ते
kṛṣṭopte
|
कृष्टोप्ताः
kṛṣṭoptāḥ
|
Instrumental |
कृष्टोप्तया
kṛṣṭoptayā
|
कृष्टोप्ताभ्याम्
kṛṣṭoptābhyām
|
कृष्टोप्ताभिः
kṛṣṭoptābhiḥ
|
Dative |
कृष्टोप्तायै
kṛṣṭoptāyai
|
कृष्टोप्ताभ्याम्
kṛṣṭoptābhyām
|
कृष्टोप्ताभ्यः
kṛṣṭoptābhyaḥ
|
Ablative |
कृष्टोप्तायाः
kṛṣṭoptāyāḥ
|
कृष्टोप्ताभ्याम्
kṛṣṭoptābhyām
|
कृष्टोप्ताभ्यः
kṛṣṭoptābhyaḥ
|
Genitive |
कृष्टोप्तायाः
kṛṣṭoptāyāḥ
|
कृष्टोप्तयोः
kṛṣṭoptayoḥ
|
कृष्टोप्तानाम्
kṛṣṭoptānām
|
Locative |
कृष्टोप्तायाम्
kṛṣṭoptāyām
|
कृष्टोप्तयोः
kṛṣṭoptayoḥ
|
कृष्टोप्तासु
kṛṣṭoptāsu
|