Sanskrit tools

Sanskrit declension


Declension of कृष्टोप्ता kṛṣṭoptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टोप्ता kṛṣṭoptā
कृष्टोप्ते kṛṣṭopte
कृष्टोप्ताः kṛṣṭoptāḥ
Vocative कृष्टोप्ते kṛṣṭopte
कृष्टोप्ते kṛṣṭopte
कृष्टोप्ताः kṛṣṭoptāḥ
Accusative कृष्टोप्ताम् kṛṣṭoptām
कृष्टोप्ते kṛṣṭopte
कृष्टोप्ताः kṛṣṭoptāḥ
Instrumental कृष्टोप्तया kṛṣṭoptayā
कृष्टोप्ताभ्याम् kṛṣṭoptābhyām
कृष्टोप्ताभिः kṛṣṭoptābhiḥ
Dative कृष्टोप्तायै kṛṣṭoptāyai
कृष्टोप्ताभ्याम् kṛṣṭoptābhyām
कृष्टोप्ताभ्यः kṛṣṭoptābhyaḥ
Ablative कृष्टोप्तायाः kṛṣṭoptāyāḥ
कृष्टोप्ताभ्याम् kṛṣṭoptābhyām
कृष्टोप्ताभ्यः kṛṣṭoptābhyaḥ
Genitive कृष्टोप्तायाः kṛṣṭoptāyāḥ
कृष्टोप्तयोः kṛṣṭoptayoḥ
कृष्टोप्तानाम् kṛṣṭoptānām
Locative कृष्टोप्तायाम् kṛṣṭoptāyām
कृष्टोप्तयोः kṛṣṭoptayoḥ
कृष्टोप्तासु kṛṣṭoptāsu