Sanskrit tools

Sanskrit declension


Declension of कृष्टिप्र kṛṣṭipra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्टिप्रम् kṛṣṭipram
कृष्टिप्रे kṛṣṭipre
कृष्टिप्राणि kṛṣṭiprāṇi
Vocative कृष्टिप्र kṛṣṭipra
कृष्टिप्रे kṛṣṭipre
कृष्टिप्राणि kṛṣṭiprāṇi
Accusative कृष्टिप्रम् kṛṣṭipram
कृष्टिप्रे kṛṣṭipre
कृष्टिप्राणि kṛṣṭiprāṇi
Instrumental कृष्टिप्रेण kṛṣṭipreṇa
कृष्टिप्राभ्याम् kṛṣṭiprābhyām
कृष्टिप्रैः kṛṣṭipraiḥ
Dative कृष्टिप्राय kṛṣṭiprāya
कृष्टिप्राभ्याम् kṛṣṭiprābhyām
कृष्टिप्रेभ्यः kṛṣṭiprebhyaḥ
Ablative कृष्टिप्रात् kṛṣṭiprāt
कृष्टिप्राभ्याम् kṛṣṭiprābhyām
कृष्टिप्रेभ्यः kṛṣṭiprebhyaḥ
Genitive कृष्टिप्रस्य kṛṣṭiprasya
कृष्टिप्रयोः kṛṣṭiprayoḥ
कृष्टिप्राणाम् kṛṣṭiprāṇām
Locative कृष्टिप्रे kṛṣṭipre
कृष्टिप्रयोः kṛṣṭiprayoḥ
कृष्टिप्रेषु kṛṣṭipreṣu