| Singular | Dual | Plural |
Nominative |
कृष्टिघ्नीः
kṛṣṭighnīḥ
|
कृष्टिघ्न्यौ
kṛṣṭighnyau
|
कृष्टिघ्न्यः
kṛṣṭighnyaḥ
|
Vocative |
कृष्टिघ्नीः
kṛṣṭighnīḥ
|
कृष्टिघ्न्यौ
kṛṣṭighnyau
|
कृष्टिघ्न्यः
kṛṣṭighnyaḥ
|
Accusative |
कृष्टिघ्न्यम्
kṛṣṭighnyam
|
कृष्टिघ्न्यौ
kṛṣṭighnyau
|
कृष्टिघ्न्यः
kṛṣṭighnyaḥ
|
Instrumental |
कृष्टिघ्न्या
kṛṣṭighnyā
|
कृष्टिघ्नीभ्याम्
kṛṣṭighnībhyām
|
कृष्टिघ्नीभिः
kṛṣṭighnībhiḥ
|
Dative |
कृष्टिघ्न्ये
kṛṣṭighnye
|
कृष्टिघ्नीभ्याम्
kṛṣṭighnībhyām
|
कृष्टिघ्नीभ्यः
kṛṣṭighnībhyaḥ
|
Ablative |
कृष्टिघ्न्यः
kṛṣṭighnyaḥ
|
कृष्टिघ्नीभ्याम्
kṛṣṭighnībhyām
|
कृष्टिघ्नीभ्यः
kṛṣṭighnībhyaḥ
|
Genitive |
कृष्टिघ्न्यः
kṛṣṭighnyaḥ
|
कृष्टिघ्न्योः
kṛṣṭighnyoḥ
|
कृष्टिघ्न्याम्
kṛṣṭighnyām
|
Locative |
कृष्टिघ्न्यि
kṛṣṭighnyi
|
कृष्टिघ्न्योः
kṛṣṭighnyoḥ
|
कृष्टिघ्नीषु
kṛṣṭighnīṣu
|