Sanskrit tools

Sanskrit declension


Declension of कृष्टिघ्नी kṛṣṭighnī, f.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative कृष्टिघ्नीः kṛṣṭighnīḥ
कृष्टिघ्न्यौ kṛṣṭighnyau
कृष्टिघ्न्यः kṛṣṭighnyaḥ
Vocative कृष्टिघ्नीः kṛṣṭighnīḥ
कृष्टिघ्न्यौ kṛṣṭighnyau
कृष्टिघ्न्यः kṛṣṭighnyaḥ
Accusative कृष्टिघ्न्यम् kṛṣṭighnyam
कृष्टिघ्न्यौ kṛṣṭighnyau
कृष्टिघ्न्यः kṛṣṭighnyaḥ
Instrumental कृष्टिघ्न्या kṛṣṭighnyā
कृष्टिघ्नीभ्याम् kṛṣṭighnībhyām
कृष्टिघ्नीभिः kṛṣṭighnībhiḥ
Dative कृष्टिघ्न्ये kṛṣṭighnye
कृष्टिघ्नीभ्याम् kṛṣṭighnībhyām
कृष्टिघ्नीभ्यः kṛṣṭighnībhyaḥ
Ablative कृष्टिघ्न्यः kṛṣṭighnyaḥ
कृष्टिघ्नीभ्याम् kṛṣṭighnībhyām
कृष्टिघ्नीभ्यः kṛṣṭighnībhyaḥ
Genitive कृष्टिघ्न्यः kṛṣṭighnyaḥ
कृष्टिघ्न्योः kṛṣṭighnyoḥ
कृष्टिघ्न्याम् kṛṣṭighnyām
Locative कृष्टिघ्न्यि kṛṣṭighnyi
कृष्टिघ्न्योः kṛṣṭighnyoḥ
कृष्टिघ्नीषु kṛṣṭighnīṣu