Singular | Dual | Plural | |
Nominative |
कृष्ट्योजः
kṛṣṭyojaḥ |
कृष्ट्योजसी
kṛṣṭyojasī |
कृष्ट्योजांसि
kṛṣṭyojāṁsi |
Vocative |
कृष्ट्योजः
kṛṣṭyojaḥ |
कृष्ट्योजसी
kṛṣṭyojasī |
कृष्ट्योजांसि
kṛṣṭyojāṁsi |
Accusative |
कृष्ट्योजः
kṛṣṭyojaḥ |
कृष्ट्योजसी
kṛṣṭyojasī |
कृष्ट्योजांसि
kṛṣṭyojāṁsi |
Instrumental |
कृष्ट्योजसा
kṛṣṭyojasā |
कृष्ट्योजोभ्याम्
kṛṣṭyojobhyām |
कृष्ट्योजोभिः
kṛṣṭyojobhiḥ |
Dative |
कृष्ट्योजसे
kṛṣṭyojase |
कृष्ट्योजोभ्याम्
kṛṣṭyojobhyām |
कृष्ट्योजोभ्यः
kṛṣṭyojobhyaḥ |
Ablative |
कृष्ट्योजसः
kṛṣṭyojasaḥ |
कृष्ट्योजोभ्याम्
kṛṣṭyojobhyām |
कृष्ट्योजोभ्यः
kṛṣṭyojobhyaḥ |
Genitive |
कृष्ट्योजसः
kṛṣṭyojasaḥ |
कृष्ट्योजसोः
kṛṣṭyojasoḥ |
कृष्ट्योजसाम्
kṛṣṭyojasām |
Locative |
कृष्ट्योजसि
kṛṣṭyojasi |
कृष्ट्योजसोः
kṛṣṭyojasoḥ |
कृष्ट्योजःसु
kṛṣṭyojaḥsu कृष्ट्योजस्सु kṛṣṭyojassu |