Sanskrit tools

Sanskrit declension


Declension of कृष्य kṛṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्यम् kṛṣyam
कृष्ये kṛṣye
कृष्याणि kṛṣyāṇi
Vocative कृष्य kṛṣya
कृष्ये kṛṣye
कृष्याणि kṛṣyāṇi
Accusative कृष्यम् kṛṣyam
कृष्ये kṛṣye
कृष्याणि kṛṣyāṇi
Instrumental कृष्येण kṛṣyeṇa
कृष्याभ्याम् kṛṣyābhyām
कृष्यैः kṛṣyaiḥ
Dative कृष्याय kṛṣyāya
कृष्याभ्याम् kṛṣyābhyām
कृष्येभ्यः kṛṣyebhyaḥ
Ablative कृष्यात् kṛṣyāt
कृष्याभ्याम् kṛṣyābhyām
कृष्येभ्यः kṛṣyebhyaḥ
Genitive कृष्यस्य kṛṣyasya
कृष्ययोः kṛṣyayoḥ
कृष्याणाम् kṛṣyāṇām
Locative कृष्ये kṛṣye
कृष्ययोः kṛṣyayoḥ
कृष्येषु kṛṣyeṣu