Sanskrit tools

Sanskrit declension


Declension of कृष्कर kṛṣkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्करः kṛṣkaraḥ
कृष्करौ kṛṣkarau
कृष्कराः kṛṣkarāḥ
Vocative कृष्कर kṛṣkara
कृष्करौ kṛṣkarau
कृष्कराः kṛṣkarāḥ
Accusative कृष्करम् kṛṣkaram
कृष्करौ kṛṣkarau
कृष्करान् kṛṣkarān
Instrumental कृष्करेण kṛṣkareṇa
कृष्कराभ्याम् kṛṣkarābhyām
कृष्करैः kṛṣkaraiḥ
Dative कृष्कराय kṛṣkarāya
कृष्कराभ्याम् kṛṣkarābhyām
कृष्करेभ्यः kṛṣkarebhyaḥ
Ablative कृष्करात् kṛṣkarāt
कृष्कराभ्याम् kṛṣkarābhyām
कृष्करेभ्यः kṛṣkarebhyaḥ
Genitive कृष्करस्य kṛṣkarasya
कृष्करयोः kṛṣkarayoḥ
कृष्कराणाम् kṛṣkarāṇām
Locative कृष्करे kṛṣkare
कृष्करयोः kṛṣkarayoḥ
कृष्करेषु kṛṣkareṣu