Singular | Dual | Plural | |
Nominative |
कृष्णः
kṛṣṇaḥ |
कृष्णौ
kṛṣṇau |
कृष्णाः
kṛṣṇāḥ |
Vocative |
कृष्ण
kṛṣṇa |
कृष्णौ
kṛṣṇau |
कृष्णाः
kṛṣṇāḥ |
Accusative |
कृष्णम्
kṛṣṇam |
कृष्णौ
kṛṣṇau |
कृष्णान्
kṛṣṇān |
Instrumental |
कृष्णेन
kṛṣṇena |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णैः
kṛṣṇaiḥ |
Dative |
कृष्णाय
kṛṣṇāya |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णेभ्यः
kṛṣṇebhyaḥ |
Ablative |
कृष्णात्
kṛṣṇāt |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णेभ्यः
kṛṣṇebhyaḥ |
Genitive |
कृष्णस्य
kṛṣṇasya |
कृष्णयोः
kṛṣṇayoḥ |
कृष्णानाम्
kṛṣṇānām |
Locative |
कृष्णे
kṛṣṇe |
कृष्णयोः
kṛṣṇayoḥ |
कृष्णेषु
kṛṣṇeṣu |