Sanskrit tools

Sanskrit declension


Declension of कृष्णा kṛṣṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णा kṛṣṇā
कृष्णे kṛṣṇe
कृष्णाः kṛṣṇāḥ
Vocative कृष्णे kṛṣṇe
कृष्णे kṛṣṇe
कृष्णाः kṛṣṇāḥ
Accusative कृष्णाम् kṛṣṇām
कृष्णे kṛṣṇe
कृष्णाः kṛṣṇāḥ
Instrumental कृष्णया kṛṣṇayā
कृष्णाभ्याम् kṛṣṇābhyām
कृष्णाभिः kṛṣṇābhiḥ
Dative कृष्णायै kṛṣṇāyai
कृष्णाभ्याम् kṛṣṇābhyām
कृष्णाभ्यः kṛṣṇābhyaḥ
Ablative कृष्णायाः kṛṣṇāyāḥ
कृष्णाभ्याम् kṛṣṇābhyām
कृष्णाभ्यः kṛṣṇābhyaḥ
Genitive कृष्णायाः kṛṣṇāyāḥ
कृष्णयोः kṛṣṇayoḥ
कृष्णानाम् kṛṣṇānām
Locative कृष्णायाम् kṛṣṇāyām
कृष्णयोः kṛṣṇayoḥ
कृष्णासु kṛṣṇāsu