Singular | Dual | Plural | |
Nominative |
कृष्णा
kṛṣṇā |
कृष्णे
kṛṣṇe |
कृष्णाः
kṛṣṇāḥ |
Vocative |
कृष्णे
kṛṣṇe |
कृष्णे
kṛṣṇe |
कृष्णाः
kṛṣṇāḥ |
Accusative |
कृष्णाम्
kṛṣṇām |
कृष्णे
kṛṣṇe |
कृष्णाः
kṛṣṇāḥ |
Instrumental |
कृष्णया
kṛṣṇayā |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णाभिः
kṛṣṇābhiḥ |
Dative |
कृष्णायै
kṛṣṇāyai |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णाभ्यः
kṛṣṇābhyaḥ |
Ablative |
कृष्णायाः
kṛṣṇāyāḥ |
कृष्णाभ्याम्
kṛṣṇābhyām |
कृष्णाभ्यः
kṛṣṇābhyaḥ |
Genitive |
कृष्णायाः
kṛṣṇāyāḥ |
कृष्णयोः
kṛṣṇayoḥ |
कृष्णानाम्
kṛṣṇānām |
Locative |
कृष्णायाम्
kṛṣṇāyām |
कृष्णयोः
kṛṣṇayoḥ |
कृष्णासु
kṛṣṇāsu |