| Singular | Dual | Plural |
Nominative |
कृष्णकरवीरः
kṛṣṇakaravīraḥ
|
कृष्णकरवीरौ
kṛṣṇakaravīrau
|
कृष्णकरवीराः
kṛṣṇakaravīrāḥ
|
Vocative |
कृष्णकरवीर
kṛṣṇakaravīra
|
कृष्णकरवीरौ
kṛṣṇakaravīrau
|
कृष्णकरवीराः
kṛṣṇakaravīrāḥ
|
Accusative |
कृष्णकरवीरम्
kṛṣṇakaravīram
|
कृष्णकरवीरौ
kṛṣṇakaravīrau
|
कृष्णकरवीरान्
kṛṣṇakaravīrān
|
Instrumental |
कृष्णकरवीरेण
kṛṣṇakaravīreṇa
|
कृष्णकरवीराभ्याम्
kṛṣṇakaravīrābhyām
|
कृष्णकरवीरैः
kṛṣṇakaravīraiḥ
|
Dative |
कृष्णकरवीराय
kṛṣṇakaravīrāya
|
कृष्णकरवीराभ्याम्
kṛṣṇakaravīrābhyām
|
कृष्णकरवीरेभ्यः
kṛṣṇakaravīrebhyaḥ
|
Ablative |
कृष्णकरवीरात्
kṛṣṇakaravīrāt
|
कृष्णकरवीराभ्याम्
kṛṣṇakaravīrābhyām
|
कृष्णकरवीरेभ्यः
kṛṣṇakaravīrebhyaḥ
|
Genitive |
कृष्णकरवीरस्य
kṛṣṇakaravīrasya
|
कृष्णकरवीरयोः
kṛṣṇakaravīrayoḥ
|
कृष्णकरवीराणाम्
kṛṣṇakaravīrāṇām
|
Locative |
कृष्णकरवीरे
kṛṣṇakaravīre
|
कृष्णकरवीरयोः
kṛṣṇakaravīrayoḥ
|
कृष्णकरवीरेषु
kṛṣṇakaravīreṣu
|