Sanskrit tools

Sanskrit declension


Declension of कृष्णकरवीर kṛṣṇakaravīra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णकरवीरः kṛṣṇakaravīraḥ
कृष्णकरवीरौ kṛṣṇakaravīrau
कृष्णकरवीराः kṛṣṇakaravīrāḥ
Vocative कृष्णकरवीर kṛṣṇakaravīra
कृष्णकरवीरौ kṛṣṇakaravīrau
कृष्णकरवीराः kṛṣṇakaravīrāḥ
Accusative कृष्णकरवीरम् kṛṣṇakaravīram
कृष्णकरवीरौ kṛṣṇakaravīrau
कृष्णकरवीरान् kṛṣṇakaravīrān
Instrumental कृष्णकरवीरेण kṛṣṇakaravīreṇa
कृष्णकरवीराभ्याम् kṛṣṇakaravīrābhyām
कृष्णकरवीरैः kṛṣṇakaravīraiḥ
Dative कृष्णकरवीराय kṛṣṇakaravīrāya
कृष्णकरवीराभ्याम् kṛṣṇakaravīrābhyām
कृष्णकरवीरेभ्यः kṛṣṇakaravīrebhyaḥ
Ablative कृष्णकरवीरात् kṛṣṇakaravīrāt
कृष्णकरवीराभ्याम् kṛṣṇakaravīrābhyām
कृष्णकरवीरेभ्यः kṛṣṇakaravīrebhyaḥ
Genitive कृष्णकरवीरस्य kṛṣṇakaravīrasya
कृष्णकरवीरयोः kṛṣṇakaravīrayoḥ
कृष्णकरवीराणाम् kṛṣṇakaravīrāṇām
Locative कृष्णकरवीरे kṛṣṇakaravīre
कृष्णकरवीरयोः kṛṣṇakaravīrayoḥ
कृष्णकरवीरेषु kṛṣṇakaravīreṣu