| Singular | Dual | Plural |
Nominative |
कृष्णकर्णः
kṛṣṇakarṇaḥ
|
कृष्णकर्णौ
kṛṣṇakarṇau
|
कृष्णकर्णाः
kṛṣṇakarṇāḥ
|
Vocative |
कृष्णकर्ण
kṛṣṇakarṇa
|
कृष्णकर्णौ
kṛṣṇakarṇau
|
कृष्णकर्णाः
kṛṣṇakarṇāḥ
|
Accusative |
कृष्णकर्णम्
kṛṣṇakarṇam
|
कृष्णकर्णौ
kṛṣṇakarṇau
|
कृष्णकर्णान्
kṛṣṇakarṇān
|
Instrumental |
कृष्णकर्णेन
kṛṣṇakarṇena
|
कृष्णकर्णाभ्याम्
kṛṣṇakarṇābhyām
|
कृष्णकर्णैः
kṛṣṇakarṇaiḥ
|
Dative |
कृष्णकर्णाय
kṛṣṇakarṇāya
|
कृष्णकर्णाभ्याम्
kṛṣṇakarṇābhyām
|
कृष्णकर्णेभ्यः
kṛṣṇakarṇebhyaḥ
|
Ablative |
कृष्णकर्णात्
kṛṣṇakarṇāt
|
कृष्णकर्णाभ्याम्
kṛṣṇakarṇābhyām
|
कृष्णकर्णेभ्यः
kṛṣṇakarṇebhyaḥ
|
Genitive |
कृष्णकर्णस्य
kṛṣṇakarṇasya
|
कृष्णकर्णयोः
kṛṣṇakarṇayoḥ
|
कृष्णकर्णानाम्
kṛṣṇakarṇānām
|
Locative |
कृष्णकर्णे
kṛṣṇakarṇe
|
कृष्णकर्णयोः
kṛṣṇakarṇayoḥ
|
कृष्णकर्णेषु
kṛṣṇakarṇeṣu
|