Singular | Dual | Plural | |
Nominative |
कृष्णकर्म
kṛṣṇakarma |
कृष्णकर्मणी
kṛṣṇakarmaṇī |
कृष्णकर्माणि
kṛṣṇakarmāṇi |
Vocative |
कृष्णकर्म
kṛṣṇakarma कृष्णकर्मन् kṛṣṇakarman |
कृष्णकर्मणी
kṛṣṇakarmaṇī |
कृष्णकर्माणि
kṛṣṇakarmāṇi |
Accusative |
कृष्णकर्म
kṛṣṇakarma |
कृष्णकर्मणी
kṛṣṇakarmaṇī |
कृष्णकर्माणि
kṛṣṇakarmāṇi |
Instrumental |
कृष्णकर्मणा
kṛṣṇakarmaṇā |
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām |
कृष्णकर्मभिः
kṛṣṇakarmabhiḥ |
Dative |
कृष्णकर्मणे
kṛṣṇakarmaṇe |
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām |
कृष्णकर्मभ्यः
kṛṣṇakarmabhyaḥ |
Ablative |
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ |
कृष्णकर्मभ्याम्
kṛṣṇakarmabhyām |
कृष्णकर्मभ्यः
kṛṣṇakarmabhyaḥ |
Genitive |
कृष्णकर्मणः
kṛṣṇakarmaṇaḥ |
कृष्णकर्मणोः
kṛṣṇakarmaṇoḥ |
कृष्णकर्मणाम्
kṛṣṇakarmaṇām |
Locative |
कृष्णकर्मणि
kṛṣṇakarmaṇi |
कृष्णकर्मणोः
kṛṣṇakarmaṇoḥ |
कृष्णकर्मसु
kṛṣṇakarmasu |