Sanskrit tools

Sanskrit declension


Declension of कृष्णकर्मन् kṛṣṇakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृष्णकर्म kṛṣṇakarma
कृष्णकर्मणी kṛṣṇakarmaṇī
कृष्णकर्माणि kṛṣṇakarmāṇi
Vocative कृष्णकर्म kṛṣṇakarma
कृष्णकर्मन् kṛṣṇakarman
कृष्णकर्मणी kṛṣṇakarmaṇī
कृष्णकर्माणि kṛṣṇakarmāṇi
Accusative कृष्णकर्म kṛṣṇakarma
कृष्णकर्मणी kṛṣṇakarmaṇī
कृष्णकर्माणि kṛṣṇakarmāṇi
Instrumental कृष्णकर्मणा kṛṣṇakarmaṇā
कृष्णकर्मभ्याम् kṛṣṇakarmabhyām
कृष्णकर्मभिः kṛṣṇakarmabhiḥ
Dative कृष्णकर्मणे kṛṣṇakarmaṇe
कृष्णकर्मभ्याम् kṛṣṇakarmabhyām
कृष्णकर्मभ्यः kṛṣṇakarmabhyaḥ
Ablative कृष्णकर्मणः kṛṣṇakarmaṇaḥ
कृष्णकर्मभ्याम् kṛṣṇakarmabhyām
कृष्णकर्मभ्यः kṛṣṇakarmabhyaḥ
Genitive कृष्णकर्मणः kṛṣṇakarmaṇaḥ
कृष्णकर्मणोः kṛṣṇakarmaṇoḥ
कृष्णकर्मणाम् kṛṣṇakarmaṇām
Locative कृष्णकर्मणि kṛṣṇakarmaṇi
कृष्णकर्मणोः kṛṣṇakarmaṇoḥ
कृष्णकर्मसु kṛṣṇakarmasu