| Singular | Dual | Plural |
Nominative |
कृष्णगतिः
kṛṣṇagatiḥ
|
कृष्णगती
kṛṣṇagatī
|
कृष्णगतयः
kṛṣṇagatayaḥ
|
Vocative |
कृष्णगते
kṛṣṇagate
|
कृष्णगती
kṛṣṇagatī
|
कृष्णगतयः
kṛṣṇagatayaḥ
|
Accusative |
कृष्णगतिम्
kṛṣṇagatim
|
कृष्णगती
kṛṣṇagatī
|
कृष्णगतीन्
kṛṣṇagatīn
|
Instrumental |
कृष्णगतिना
kṛṣṇagatinā
|
कृष्णगतिभ्याम्
kṛṣṇagatibhyām
|
कृष्णगतिभिः
kṛṣṇagatibhiḥ
|
Dative |
कृष्णगतये
kṛṣṇagataye
|
कृष्णगतिभ्याम्
kṛṣṇagatibhyām
|
कृष्णगतिभ्यः
kṛṣṇagatibhyaḥ
|
Ablative |
कृष्णगतेः
kṛṣṇagateḥ
|
कृष्णगतिभ्याम्
kṛṣṇagatibhyām
|
कृष्णगतिभ्यः
kṛṣṇagatibhyaḥ
|
Genitive |
कृष्णगतेः
kṛṣṇagateḥ
|
कृष्णगत्योः
kṛṣṇagatyoḥ
|
कृष्णगतीनाम्
kṛṣṇagatīnām
|
Locative |
कृष्णगतौ
kṛṣṇagatau
|
कृष्णगत्योः
kṛṣṇagatyoḥ
|
कृष्णगतिषु
kṛṣṇagatiṣu
|