Sanskrit tools

Sanskrit declension


Declension of कृष्णगति kṛṣṇagati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृष्णगतिः kṛṣṇagatiḥ
कृष्णगती kṛṣṇagatī
कृष्णगतयः kṛṣṇagatayaḥ
Vocative कृष्णगते kṛṣṇagate
कृष्णगती kṛṣṇagatī
कृष्णगतयः kṛṣṇagatayaḥ
Accusative कृष्णगतिम् kṛṣṇagatim
कृष्णगती kṛṣṇagatī
कृष्णगतीन् kṛṣṇagatīn
Instrumental कृष्णगतिना kṛṣṇagatinā
कृष्णगतिभ्याम् kṛṣṇagatibhyām
कृष्णगतिभिः kṛṣṇagatibhiḥ
Dative कृष्णगतये kṛṣṇagataye
कृष्णगतिभ्याम् kṛṣṇagatibhyām
कृष्णगतिभ्यः kṛṣṇagatibhyaḥ
Ablative कृष्णगतेः kṛṣṇagateḥ
कृष्णगतिभ्याम् kṛṣṇagatibhyām
कृष्णगतिभ्यः kṛṣṇagatibhyaḥ
Genitive कृष्णगतेः kṛṣṇagateḥ
कृष्णगत्योः kṛṣṇagatyoḥ
कृष्णगतीनाम् kṛṣṇagatīnām
Locative कृष्णगतौ kṛṣṇagatau
कृष्णगत्योः kṛṣṇagatyoḥ
कृष्णगतिषु kṛṣṇagatiṣu