Sanskrit tools

Sanskrit declension


Declension of अंशकरण aṁśakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशकरणम् aṁśakaraṇam
अंशकरणे aṁśakaraṇe
अंशकरणानि aṁśakaraṇāni
Vocative अंशकरण aṁśakaraṇa
अंशकरणे aṁśakaraṇe
अंशकरणानि aṁśakaraṇāni
Accusative अंशकरणम् aṁśakaraṇam
अंशकरणे aṁśakaraṇe
अंशकरणानि aṁśakaraṇāni
Instrumental अंशकरणेन aṁśakaraṇena
अंशकरणाभ्याम् aṁśakaraṇābhyām
अंशकरणैः aṁśakaraṇaiḥ
Dative अंशकरणाय aṁśakaraṇāya
अंशकरणाभ्याम् aṁśakaraṇābhyām
अंशकरणेभ्यः aṁśakaraṇebhyaḥ
Ablative अंशकरणात् aṁśakaraṇāt
अंशकरणाभ्याम् aṁśakaraṇābhyām
अंशकरणेभ्यः aṁśakaraṇebhyaḥ
Genitive अंशकरणस्य aṁśakaraṇasya
अंशकरणयोः aṁśakaraṇayoḥ
अंशकरणानाम् aṁśakaraṇānām
Locative अंशकरणे aṁśakaraṇe
अंशकरणयोः aṁśakaraṇayoḥ
अंशकरणेषु aṁśakaraṇeṣu