| Singular | Dual | Plural |
Nominative |
अक्षशब्दः
akṣaśabdaḥ
|
अक्षशब्दौ
akṣaśabdau
|
अक्षशब्दाः
akṣaśabdāḥ
|
Vocative |
अक्षशब्द
akṣaśabda
|
अक्षशब्दौ
akṣaśabdau
|
अक्षशब्दाः
akṣaśabdāḥ
|
Accusative |
अक्षशब्दम्
akṣaśabdam
|
अक्षशब्दौ
akṣaśabdau
|
अक्षशब्दान्
akṣaśabdān
|
Instrumental |
अक्षशब्देन
akṣaśabdena
|
अक्षशब्दाभ्याम्
akṣaśabdābhyām
|
अक्षशब्दैः
akṣaśabdaiḥ
|
Dative |
अक्षशब्दाय
akṣaśabdāya
|
अक्षशब्दाभ्याम्
akṣaśabdābhyām
|
अक्षशब्देभ्यः
akṣaśabdebhyaḥ
|
Ablative |
अक्षशब्दात्
akṣaśabdāt
|
अक्षशब्दाभ्याम्
akṣaśabdābhyām
|
अक्षशब्देभ्यः
akṣaśabdebhyaḥ
|
Genitive |
अक्षशब्दस्य
akṣaśabdasya
|
अक्षशब्दयोः
akṣaśabdayoḥ
|
अक्षशब्दानाम्
akṣaśabdānām
|
Locative |
अक्षशब्दे
akṣaśabde
|
अक्षशब्दयोः
akṣaśabdayoḥ
|
अक्षशब्देषु
akṣaśabdeṣu
|