Sanskrit tools

Sanskrit declension


Declension of अक्षशब्द akṣaśabda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षशब्दः akṣaśabdaḥ
अक्षशब्दौ akṣaśabdau
अक्षशब्दाः akṣaśabdāḥ
Vocative अक्षशब्द akṣaśabda
अक्षशब्दौ akṣaśabdau
अक्षशब्दाः akṣaśabdāḥ
Accusative अक्षशब्दम् akṣaśabdam
अक्षशब्दौ akṣaśabdau
अक्षशब्दान् akṣaśabdān
Instrumental अक्षशब्देन akṣaśabdena
अक्षशब्दाभ्याम् akṣaśabdābhyām
अक्षशब्दैः akṣaśabdaiḥ
Dative अक्षशब्दाय akṣaśabdāya
अक्षशब्दाभ्याम् akṣaśabdābhyām
अक्षशब्देभ्यः akṣaśabdebhyaḥ
Ablative अक्षशब्दात् akṣaśabdāt
अक्षशब्दाभ्याम् akṣaśabdābhyām
अक्षशब्देभ्यः akṣaśabdebhyaḥ
Genitive अक्षशब्दस्य akṣaśabdasya
अक्षशब्दयोः akṣaśabdayoḥ
अक्षशब्दानाम् akṣaśabdānām
Locative अक्षशब्दे akṣaśabde
अक्षशब्दयोः akṣaśabdayoḥ
अक्षशब्देषु akṣaśabdeṣu