Sanskrit tools

Sanskrit declension


Declension of कौशिकता kauśikatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौशिकता kauśikatā
कौशिकते kauśikate
कौशिकताः kauśikatāḥ
Vocative कौशिकते kauśikate
कौशिकते kauśikate
कौशिकताः kauśikatāḥ
Accusative कौशिकताम् kauśikatām
कौशिकते kauśikate
कौशिकताः kauśikatāḥ
Instrumental कौशिकतया kauśikatayā
कौशिकताभ्याम् kauśikatābhyām
कौशिकताभिः kauśikatābhiḥ
Dative कौशिकतायै kauśikatāyai
कौशिकताभ्याम् kauśikatābhyām
कौशिकताभ्यः kauśikatābhyaḥ
Ablative कौशिकतायाः kauśikatāyāḥ
कौशिकताभ्याम् kauśikatābhyām
कौशिकताभ्यः kauśikatābhyaḥ
Genitive कौशिकतायाः kauśikatāyāḥ
कौशिकतयोः kauśikatayoḥ
कौशिकतानाम् kauśikatānām
Locative कौशिकतायाम् kauśikatāyām
कौशिकतयोः kauśikatayoḥ
कौशिकतासु kauśikatāsu