Sanskrit tools

Sanskrit declension


Declension of कौशिकादित्य kauśikāditya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौशिकादित्यम् kauśikādityam
कौशिकादित्ये kauśikāditye
कौशिकादित्यानि kauśikādityāni
Vocative कौशिकादित्य kauśikāditya
कौशिकादित्ये kauśikāditye
कौशिकादित्यानि kauśikādityāni
Accusative कौशिकादित्यम् kauśikādityam
कौशिकादित्ये kauśikāditye
कौशिकादित्यानि kauśikādityāni
Instrumental कौशिकादित्येन kauśikādityena
कौशिकादित्याभ्याम् kauśikādityābhyām
कौशिकादित्यैः kauśikādityaiḥ
Dative कौशिकादित्याय kauśikādityāya
कौशिकादित्याभ्याम् kauśikādityābhyām
कौशिकादित्येभ्यः kauśikādityebhyaḥ
Ablative कौशिकादित्यात् kauśikādityāt
कौशिकादित्याभ्याम् kauśikādityābhyām
कौशिकादित्येभ्यः kauśikādityebhyaḥ
Genitive कौशिकादित्यस्य kauśikādityasya
कौशिकादित्ययोः kauśikādityayoḥ
कौशिकादित्यानाम् kauśikādityānām
Locative कौशिकादित्ये kauśikāditye
कौशिकादित्ययोः kauśikādityayoḥ
कौशिकादित्येषु kauśikādityeṣu