Sanskrit tools

Sanskrit declension


Declension of कौशिकारण्य kauśikāraṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौशिकारण्यम् kauśikāraṇyam
कौशिकारण्ये kauśikāraṇye
कौशिकारण्यानि kauśikāraṇyāni
Vocative कौशिकारण्य kauśikāraṇya
कौशिकारण्ये kauśikāraṇye
कौशिकारण्यानि kauśikāraṇyāni
Accusative कौशिकारण्यम् kauśikāraṇyam
कौशिकारण्ये kauśikāraṇye
कौशिकारण्यानि kauśikāraṇyāni
Instrumental कौशिकारण्येन kauśikāraṇyena
कौशिकारण्याभ्याम् kauśikāraṇyābhyām
कौशिकारण्यैः kauśikāraṇyaiḥ
Dative कौशिकारण्याय kauśikāraṇyāya
कौशिकारण्याभ्याम् kauśikāraṇyābhyām
कौशिकारण्येभ्यः kauśikāraṇyebhyaḥ
Ablative कौशिकारण्यात् kauśikāraṇyāt
कौशिकारण्याभ्याम् kauśikāraṇyābhyām
कौशिकारण्येभ्यः kauśikāraṇyebhyaḥ
Genitive कौशिकारण्यस्य kauśikāraṇyasya
कौशिकारण्ययोः kauśikāraṇyayoḥ
कौशिकारण्यानाम् kauśikāraṇyānām
Locative कौशिकारण्ये kauśikāraṇye
कौशिकारण्ययोः kauśikāraṇyayoḥ
कौशिकारण्येषु kauśikāraṇyeṣu