Sanskrit tools

Sanskrit declension


Declension of कौशीलव्य kauśīlavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कौशीलव्यम् kauśīlavyam
कौशीलव्ये kauśīlavye
कौशीलव्यानि kauśīlavyāni
Vocative कौशीलव्य kauśīlavya
कौशीलव्ये kauśīlavye
कौशीलव्यानि kauśīlavyāni
Accusative कौशीलव्यम् kauśīlavyam
कौशीलव्ये kauśīlavye
कौशीलव्यानि kauśīlavyāni
Instrumental कौशीलव्येन kauśīlavyena
कौशीलव्याभ्याम् kauśīlavyābhyām
कौशीलव्यैः kauśīlavyaiḥ
Dative कौशीलव्याय kauśīlavyāya
कौशीलव्याभ्याम् kauśīlavyābhyām
कौशीलव्येभ्यः kauśīlavyebhyaḥ
Ablative कौशीलव्यात् kauśīlavyāt
कौशीलव्याभ्याम् kauśīlavyābhyām
कौशीलव्येभ्यः kauśīlavyebhyaḥ
Genitive कौशीलव्यस्य kauśīlavyasya
कौशीलव्ययोः kauśīlavyayoḥ
कौशीलव्यानाम् kauśīlavyānām
Locative कौशीलव्ये kauśīlavye
कौशीलव्ययोः kauśīlavyayoḥ
कौशीलव्येषु kauśīlavyeṣu